BHAGAVADGEETA CHAPTER 1

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 and 22 23 24 25 26 27 28 29, 30, and 31 32 and 33 34 and 35 36 and 37 38 and 39 40 41 42 43 44 45 and 46 47

 VERSE 1

धृतराष्ट्र उवाच | धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः | मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||1||

dhṛitarāśhtra uvācha dharma-kṣhetre kuru-kṣhetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāśhchaiva kimakurvata sañjaya

Dhritarashtra said: What did my sons and Pandu's sons do when they gathered on the sacred Kurukshetra battlefield and wanted to fight? O Sanjay.

 VERSE 2

सञ्जय उवाच । दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ।। 2।।

sañjaya uvācha dṛiṣhṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā āchāryamupasaṅgamya rājā vachanamabravīt

Sanjay said: King Duryodhan met his teacher Dronacharya after seeing the Pandava army in military shape and told the following.

 VERSE 3

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ।। 3।।

paśhyaitāṁ pāṇḍu-putrāṇām āchārya mahatīṁ chamūm vyūḍhāṁ drupada-putreṇa tava śhiṣhyeṇa dhīmatā

Duryodhan said: Respected teacher! Behold the powerful army of the sons of Pandu, so expertly arrayed for battle by your own gifted disciple, the son of Drupad.

 VERSE 4

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि युयुधानो विराटश्च द्रुपदश्च महारथ: || 4||

atra śhūrā maheṣhvāsā bhīmārjuna-samā yudhi yuyudhāno virāṭaśhcha drupadaśhcha mahā-rathaḥ

Behold in their ranks are many mighty warriors such as Yuyudhan, Virat, and Drupad, wielding powerful bows and equal in military prowess to Bheem and Arjun.

 VERSE 5

धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् | पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव: || 5||

dhṛiṣhṭaketuśhchekitānaḥ kāśhirājaśhcha vīryavān purujit kuntibhojaśhcha śhaibyaśhcha nara-puṅgavaḥ

There are also accomplished heroes such as Dhrishtaketu, Chekitan, the gallant King of Kashi, Purujit, Kuntibhoj, and Shaibya, all the best of men.

 VERSE 6

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् | सौभद्रो द्रौपदेयाश्च सर्व एव महारथा: || 6||

yudhāmanyuśhcha vikrānta uttamaujāśhcha vīryavān saubhadro draupadeyāśhcha sarva eva mahā-rathāḥ

In their ranks, they also have the strong Yudhamanyu, the brave Uttamauja, the son of Subhadra, and the sons of Draupadi, who are all great warrior chiefs.

 VERSE 7

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम | नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते || 7||

asmākaṁ tu viśhiṣhṭā ye tānnibodha dwijottama nāyakā mama sainyasya sanjñārthaṁ tānbravīmi te

O best of Brahmins, know also about the principal generals on our side, who are especially qualified to lead. These I now recount unto you.

 VERSE 8

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय:| अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च || 8||

bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥ aśhvatthāmā vikarṇaśhcha saumadattis tathaiva cha

There are personalities such as you, Bheeshma, Karna, Kripa, Ashwatthama, Vikarn, and Bhurishrava, who are ever victorious in battle.

 VERSE 9

अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता:| नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा: || 9||

anye cha bahavaḥ śhūrā madarthe tyaktajīvitāḥ nānā-śhastra-praharaṇāḥ sarve yuddha-viśhāradāḥ

Also, many other great warriors, who are prepared to lay down their lives for my sake. They are all skilled in the art of warfare, and equipped with various kinds of weapons.

 VERSE 10

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्| पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् || 10||

aparyāptaṁ tadasmākaṁ balaṁ bhīṣhmābhirakṣhitam paryāptaṁ tvidameteṣhāṁ balaṁ bhīmābhirakṣhitam

Grandsire Bheeshma safely marshals our army, which has unlimited strength, in contrast to the Pandava army, which Bheem cautiously marshals and whose strength is constrained.

 VERSE 11

अयनेषु च सर्वेषु यथाभागमवस्थिता:| भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि || 11||

ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥ bhīṣhmamevābhirakṣhantu bhavantaḥ sarva eva hi

In order to support Grandsire Bheeshma fully while also defending your separate strategic areas, I now call upon all of the generals of the Kaurava army.

 VERSE 12

तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: | सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् || 12||

tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥ siṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau pratāpavān

Then, to the joy of Duryodhan, the great old man of the Kuru dynasty, the glorious patriarch Bheeshma, roared like a lion and blew his conch shell loudly.

 VERSE 13

तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: | सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || 13||

tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥ sahasaivābhyahanyanta sa śhabdastumulo ’bhavat

Following that, a startling explosion of sound was made by conches, kettledrums, bugles, trumpets, and horns.

 VERSE 14

तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ | माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: || 14||

tataḥ śhvetairhayairyukte mahati syandane sthitau mādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau pradadhmatuḥ

Then, Madhav and Arjun blew their divine conch shells from within the Pandava army while riding in a magnificent chariot drawn by white horses.

 VERSE 15

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय: | पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर: || 15||

pāñchajanyaṁ hṛiṣhīkeśho devadattaṁ dhanañjayaḥ pauṇḍraṁ dadhmau mahā-śhaṅkhaṁ bhīma-karmā vṛikodaraḥ

Hrishikesh blew his conch shell called Panchajanya, Arjun blew the Devadutta, and Bheem, the voracious eater and performer of herculean tasks, blew his mighty conch, called Paundra.

 VERSE 16

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर: | नकुल: सहदेवश्च सुघोषमणिपुष्पकौ || 16||

anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakau

King Yudhishthir, Nakul, and Sahadev blew Anantavijay, Sughosh and Manipushpak respectively.

 VERSE 17

काश्यश्च परमेष्वास: शिखण्डी च महारथ: | धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: || 17||

kāśhyaśhcha parameṣhvāsaḥ śhikhaṇḍī cha mahā-rathaḥ dhṛiṣhṭadyumno virāṭaśhcha sātyakiśh chāparājitaḥ

The mighty warrior Shikhandi, the famous archer and king of Kashi, Dhrishtadyumna, Virat, and the unbeatable Satyaki.

 VERSE 18

द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते | सौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक् पृथक् || 18||

drupado draupadeyāśhcha sarvaśhaḥ pṛithivī-pate saubhadraśhcha mahā-bāhuḥ śhaṅkhāndadhmuḥ pṛithak pṛithak

O Ruler of the earth, Drupad, the five sons of Draupadi, and the powerfully armed Abhimanyu, son of Subhadra, all blew their individual conch shells.

 VERSE 19

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् | नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् || 19||

sa ghoṣho dhārtarāṣhṭrāṇāṁ hṛidayāni vyadārayat nabhaśhcha pṛithivīṁ chaiva tumulo abhyanunādayan

O Dhritarasthra, a terrifying sound broke the hearts of your sons as it rumbled across sky and on earth.

 VERSE 20

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वज: | प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव: ||20|| हृषीकेशं तदा वाक्यमिदमाह महीपते |

atha vyavasthitān dṛiṣhṭvā dhārtarāṣhṭrān kapi-dhwajaḥ pravṛitte śhastra-sampāte dhanurudyamya pāṇḍavaḥ hṛiṣhīkeśhaṁ tadā vākyam idam āha mahī-pate

At that time, the son of Pandu (Arjun), who had the insignia of Hanuman on the flag of his chariot, took up his bow. Seeing your sons arrayed against him, O King, Arjun then spoke the following words to Shree Krishna.

 VERSE 21 and 22

अर्जुन उवाच | सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत || 21|| यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् | कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे || 22||

arjuna uvācha senayor ubhayor madhye rathaṁ sthāpaya me ’chyuta yāvadetān nirīkṣhe ’haṁ yoddhu-kāmān avasthitān kairmayā saha yoddhavyam asmin raṇa-samudyame

Arjun said: O Achyuta (Infallible One), please take my chariot to the middle of both armies, so that I may look at the warriors arrayed for battle, whom I must fight in this great combat.

 VERSE 23

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागता: | धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: || 23||

yotsyamānān avekṣhe ’haṁ ya ete ’tra samāgatāḥ dhārtarāṣhṭrasya durbuddher yuddhe priya-chikīrṣhavaḥ

I want to see those who have come here in order to fight on the side of the evil-minded son of Dhritarasthra, wishing to please him.

 VERSE 24

सञ्जय उवाच | एवमुक्तो हृषीकेशो गुडाकेशेन भारत | सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् || 24||

sañjaya uvācha evam ukto hṛiṣhīkeśho guḍākeśhena bhārata senayor ubhayor madhye sthāpayitvā rathottamam

Sanjay said: O Dhritarasthra, after being addressed by Arjun, the conqueror of sleep, Shree Krishna then drew the magnificent chariot between the two armies.

 VERSE 25

भीष्मद्रोणप्रमुखत: सर्वेषां च महीक्षिताम् | उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति || 25|||

bhīṣhma-droṇa-pramukhataḥ sarveṣhāṁ cha mahī-kṣhitām uvācha pārtha paśhyaitān samavetān kurūn iti

Infront of Bheeshma, Dronacharya, and all the other kings, Shree Krishna said: O Parth, behold these Kurus gathered here.

 VERSE 26

तत्रापश्यत्स्थितान् पार्थ: पितृ नथ पितामहान् | आचार्यान्मातुलान्भ्रातृ न्पुत्रान्पौत्रान्सखींस्तथा || 26|| श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |

tatrāpaśhyat sthitān pārthaḥ pitṝīn atha pitāmahān āchāryān mātulān bhrātṝīn putrān pautrān sakhīṁs tathā śhvaśhurān suhṛidaśh chaiva senayor ubhayor api

There, Arjun could see his fathers, grandfathers, teachers, maternal uncles, brothers, cousins, sons, nephews, grand-nephews, friends, fathers-in-law, and well-wishers stationed in both the armies.

 VERSE 27

तान्समीक्ष्य स कौन्तेय: सर्वान्बन्धूनवस्थितान् || 27|| कृपया परयाविष्टो विषीदन्निदमब्रवीत् |

tān samīkṣhya sa kaunteyaḥ sarvān bandhūn avasthitān kṛipayā parayāviṣhṭo viṣhīdann idam abravīt

The moment Arjun, the son of Kunti, saw all his family there, he was overcome with compassion and said the following out of great sorrow.

 VERSE 28

अर्जुन उवाच | दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् || 28|| सीदन्ति मम गात्राणि मुखं च परिशुष्यति |

arjuna uvācha dṛiṣhṭvemaṁ sva-janaṁ kṛiṣhṇa yuyutsuṁ samupasthitam sīdanti mama gātrāṇi mukhaṁ cha pariśhuṣhyati

Arjun said: O Krishna, my limbs are giving out and my mouth is drying up as I watch my own kinsmen gathered here in war and determined to murder each other.

 VERSE 29, 30, and 31

वेपथुश्च शरीरे मे रोमहर्षश्च जायते || 29|| गाण्डीवं स्रंसते हस्तात्त्वक्चै व परिदह्यते | न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन: || 30|| निमित्तानि च पश्यामि विपरीतानि केशव | न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे || 31||

vepathuśh cha śharīre me roma-harṣhaśh cha jāyate gāṇḍīvaṁ sraṁsate hastāt tvak chaiva paridahyate na cha śhaknomy avasthātuṁ bhramatīva cha me manaḥ nimittāni cha paśhyāmi viparītāni keśhava na cha śhreyo ’nupaśhyāmi hatvā sva-janam āhave

My entire body shudders; my hair is standing. My bow, the Gāṇḍīv, is slipping from my hand, and my skin is burning. My mind is in quandary and whirling in confusion; I am unable to hold myself steady. O Krishna, killer of the Keshi demon, I only see omens of misfortune. I do not foresee how any good can come from killing my own people in this battle.

 VERSE 32 and 33

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च | किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा || 32|| येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानि च | त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च || 33||

na kāṅkṣhe vijayaṁ kṛiṣhṇa na cha rājyaṁ sukhāni cha kiṁ no rājyena govinda kiṁ bhogair jīvitena vā yeṣhām arthe kāṅkṣhitaṁ no rājyaṁ bhogāḥ sukhāni cha ta ime ’vasthitā yuddhe prāṇāṁs tyaktvā dhanāni cha

O Madhusudan, I do not desire victory, kingdom, or the joy that comes with them. Of what avail will be a kingdom, pleasures, or even life itself, when the very persons for whom we covet them, are standing before us for battle?

 VERSE 34 and 35

आचार्या: पितर: पुत्रास्तथैव च पितामहा: | मातुला: श्वशुरा: पौत्रा: श्याला: सम्बन्धिनस्तथा || 34|| एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन | अपि त्रैलोक्यराज्यस्य हेतो: किं नु महीकृते || 35||

āchāryāḥ pitaraḥ putrās tathaiva cha pitāmahāḥ mātulāḥ śhvaśhurāḥ pautrāḥ śhyālāḥ sambandhinas tathā etān na hantum ichchhāmi ghnato ’pi madhusūdana api trailokya-rājyasya hetoḥ kiṁ nu mahī-kṛite

Beloved people such as my teachers, father, children, grandfather, maternal uncles, grandsons, fathers-in-law, grand-nephews, brothers-in-law are present here, staking their lives and riches. O Krishna, I do not wish to slay them, even if they attack me. If we kill the sons of Dhritarashtra, what satisfaction will we derive from the dominion over the three worlds, what to speak of this Earth?

 VERSE 36 and 37

निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन | पापमेवाश्रयेदस्मान्हत्वैतानाततायिन: || 36 || तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् | स्वजनं हि कथं हत्वा सुखिन: स्याम माधव || 37||

nihatya dhārtarāṣhṭrān naḥ kā prītiḥ syāj janārdana pāpam evāśhrayed asmān hatvaitān ātatāyinaḥ tasmān nārhā vayaṁ hantuṁ dhārtarāṣhṭrān sa-bāndhavān sva-janaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava

What joy will it bring us, O keeper of all living entities, by killing the sons of Dhritarasthra? Even if they may be aggressors, sin will certainly come upon us if we kill them. Hence, it does not behoove us to kill our own cousins, the sons of Dhritarashtra, and friends. O Krishna, how can we hope to be happy by killing our own people?

 VERSE 38 and 39

यद्यप्येते न पश्यन्ति लोभोपहतचेतस: | कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् || 38|| कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम् | कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन || 39||

yady apy ete na paśhyanti lobhopahata-chetasaḥ kula-kṣhaya-kṛitaṁ doṣhaṁ mitra-drohe cha pātakam kathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum kula-kṣhaya-kṛitaṁ doṣhaṁ prapaśhyadbhir janārdana

Their thoughts are consumed by greed, and they see nothing wrong with murdering their loved ones or betraying friends. But why should we, O Krishna, who can clearly understand the crime in killing our relatives, not repent of this sin?

 VERSE 40

कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना: | धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत || 40||

kula-kṣhaye praṇaśhyanti kula-dharmāḥ sanātanāḥ dharme naṣhṭe kulaṁ kṛitsnam adharmo ’bhibhavaty uta

A dynasty's traditions are shattered when it is vanquished, and the remaining members of the family start practicing irreligion.

 VERSE 41

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रिय: | स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्कर: || 41||

adharmābhibhavāt kṛiṣhṇa praduṣhyanti kula-striyaḥ strīṣhu duṣhṭāsu vārṣhṇeya jāyate varṇa-saṅkaraḥ

O Krishna, when vice predominates in the household, the women become immoral; from the immorality of women, O descendant of Vrishni, undesirable offspring are created.

 VERSE 42

सङ्करो नरकायैव कुलघ्नानां कुलस्य च | पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिया: || 42||

saṅkaro narakāyaiva kula-ghnānāṁ kulasya cha patanti pitaro hy eṣhāṁ lupta-piṇḍodaka-kriyāḥ

As the number of undesired offspring rises, both the family and those who dismantle the family experience misery on earth. The ancestors of such corrupt families likewise perish when they are not provided with sacrifices.

 VERSE 43

दोषैरेतै: कुलघ्नानां वर्णसङ्करकारकै: | उत्साद्यन्ते जातिधर्मा: कुलधर्माश्च शाश्वता: || 43||

doṣhair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥ utsādyante jāti-dharmāḥ kula-dharmāśh cha śhāśhvatāḥ

Numerous social and family welfare initiatives are wrecked as a result of the wicked conduct of people who destroy family traditions and produce unwanted offspring.

 VERSE 44

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन | नरकेऽनियतं वासो भवतीत्यनुशुश्रुम || 44||

utsanna-kula-dharmāṇāṁ manuṣhyāṇāṁ janārdana narake ‘niyataṁ vāso bhavatītyanuśhuśhruma

O Krishna, I've heard from the wise that those who destroy family traditions spend all of eternity in hell.

 VERSE 45 and 46

अहो बत महत्पापं कर्तुं व्यवसिता वयम् | यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यता: || 45|| यदि मामप्रतीकारमशस्त्रं शस्त्रपाणय: | धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् || 46||

aho bata mahat pāpaṁ kartuṁ vyavasitā vayam yad rājya-sukha-lobhena hantuṁ sva-janam udyatāḥ yadi mām apratīkāram aśhastraṁ śhastra-pāṇayaḥ dhārtarāṣhṭrā raṇe hanyus tan me kṣhemataraṁ bhavet

How odd that we have decided to commit this major sin with such terrible consequences. We intend to murder our own relatives because we crave the kingly pleasures. It would be preferable if, with weapons in hand, the sons of Dhritarashtra kill me unarmed and unresisting on the battlefield.

 VERSE 47

सञ्जय उवाच | एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपाविशत् | विसृज्य सशरं चापं शोकसंविग्नमानस: || 47||

sañjaya uvācha evam uktvārjunaḥ saṅkhye rathopastha upāviśhat visṛijya sa-śharaṁ chāpaṁ śhoka-saṁvigna-mānasaḥ

Sanjay said: Speaking thus, Arjun kept his bow aside, and sank into the seat of his chariot, his mind in distress and overwhelmed with grief.